Declension table of ?śrutikaṭu_ā

Deva

FeminineSingularDualPlural
Nominativeśrutikaṭu_ā śrutikaṭu_e śrutikaṭu_āḥ
Vocativeśrutikaṭu_e śrutikaṭu_e śrutikaṭu_āḥ
Accusativeśrutikaṭu_ām śrutikaṭu_e śrutikaṭu_āḥ
Instrumentalśrutikaṭu_ayā śrutikaṭu_ābhyām śrutikaṭu_ābhiḥ
Dativeśrutikaṭu_āyai śrutikaṭu_ābhyām śrutikaṭu_ābhyaḥ
Ablativeśrutikaṭu_āyāḥ śrutikaṭu_ābhyām śrutikaṭu_ābhyaḥ
Genitiveśrutikaṭu_āyāḥ śrutikaṭu_ayoḥ śrutikaṭu_ānām
Locativeśrutikaṭu_āyām śrutikaṭu_ayoḥ śrutikaṭu_āsu

Adverb -śrutikaṭu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria