Declension table of ?śrutidūṣakā

Deva

FeminineSingularDualPlural
Nominativeśrutidūṣakā śrutidūṣake śrutidūṣakāḥ
Vocativeśrutidūṣake śrutidūṣake śrutidūṣakāḥ
Accusativeśrutidūṣakām śrutidūṣake śrutidūṣakāḥ
Instrumentalśrutidūṣakayā śrutidūṣakābhyām śrutidūṣakābhiḥ
Dativeśrutidūṣakāyai śrutidūṣakābhyām śrutidūṣakābhyaḥ
Ablativeśrutidūṣakāyāḥ śrutidūṣakābhyām śrutidūṣakābhyaḥ
Genitiveśrutidūṣakāyāḥ śrutidūṣakayoḥ śrutidūṣakāṇām
Locativeśrutidūṣakāyām śrutidūṣakayoḥ śrutidūṣakāsu

Adverb -śrutidūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria