Declension table of ?śrutidūṣaka

Deva

NeuterSingularDualPlural
Nominativeśrutidūṣakam śrutidūṣake śrutidūṣakāṇi
Vocativeśrutidūṣaka śrutidūṣake śrutidūṣakāṇi
Accusativeśrutidūṣakam śrutidūṣake śrutidūṣakāṇi
Instrumentalśrutidūṣakeṇa śrutidūṣakābhyām śrutidūṣakaiḥ
Dativeśrutidūṣakāya śrutidūṣakābhyām śrutidūṣakebhyaḥ
Ablativeśrutidūṣakāt śrutidūṣakābhyām śrutidūṣakebhyaḥ
Genitiveśrutidūṣakasya śrutidūṣakayoḥ śrutidūṣakāṇām
Locativeśrutidūṣake śrutidūṣakayoḥ śrutidūṣakeṣu

Compound śrutidūṣaka -

Adverb -śrutidūṣakam -śrutidūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria