Declension table of ?śrutidūṣaka

Deva

MasculineSingularDualPlural
Nominativeśrutidūṣakaḥ śrutidūṣakau śrutidūṣakāḥ
Vocativeśrutidūṣaka śrutidūṣakau śrutidūṣakāḥ
Accusativeśrutidūṣakam śrutidūṣakau śrutidūṣakān
Instrumentalśrutidūṣakeṇa śrutidūṣakābhyām śrutidūṣakaiḥ śrutidūṣakebhiḥ
Dativeśrutidūṣakāya śrutidūṣakābhyām śrutidūṣakebhyaḥ
Ablativeśrutidūṣakāt śrutidūṣakābhyām śrutidūṣakebhyaḥ
Genitiveśrutidūṣakasya śrutidūṣakayoḥ śrutidūṣakāṇām
Locativeśrutidūṣake śrutidūṣakayoḥ śrutidūṣakeṣu

Compound śrutidūṣaka -

Adverb -śrutidūṣakam -śrutidūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria