Declension table of ?śrutiduṣṭa

Deva

NeuterSingularDualPlural
Nominativeśrutiduṣṭam śrutiduṣṭe śrutiduṣṭāni
Vocativeśrutiduṣṭa śrutiduṣṭe śrutiduṣṭāni
Accusativeśrutiduṣṭam śrutiduṣṭe śrutiduṣṭāni
Instrumentalśrutiduṣṭena śrutiduṣṭābhyām śrutiduṣṭaiḥ
Dativeśrutiduṣṭāya śrutiduṣṭābhyām śrutiduṣṭebhyaḥ
Ablativeśrutiduṣṭāt śrutiduṣṭābhyām śrutiduṣṭebhyaḥ
Genitiveśrutiduṣṭasya śrutiduṣṭayoḥ śrutiduṣṭānām
Locativeśrutiduṣṭe śrutiduṣṭayoḥ śrutiduṣṭeṣu

Compound śrutiduṣṭa -

Adverb -śrutiduṣṭam -śrutiduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria