Declension table of ?śrutibhāskara

Deva

MasculineSingularDualPlural
Nominativeśrutibhāskaraḥ śrutibhāskarau śrutibhāskarāḥ
Vocativeśrutibhāskara śrutibhāskarau śrutibhāskarāḥ
Accusativeśrutibhāskaram śrutibhāskarau śrutibhāskarān
Instrumentalśrutibhāskareṇa śrutibhāskarābhyām śrutibhāskaraiḥ śrutibhāskarebhiḥ
Dativeśrutibhāskarāya śrutibhāskarābhyām śrutibhāskarebhyaḥ
Ablativeśrutibhāskarāt śrutibhāskarābhyām śrutibhāskarebhyaḥ
Genitiveśrutibhāskarasya śrutibhāskarayoḥ śrutibhāskarāṇām
Locativeśrutibhāskare śrutibhāskarayoḥ śrutibhāskareṣu

Compound śrutibhāskara -

Adverb -śrutibhāskaram -śrutibhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria