Declension table of ?śrutaśroṇī

Deva

FeminineSingularDualPlural
Nominativeśrutaśroṇī śrutaśroṇyau śrutaśroṇyaḥ
Vocativeśrutaśroṇi śrutaśroṇyau śrutaśroṇyaḥ
Accusativeśrutaśroṇīm śrutaśroṇyau śrutaśroṇīḥ
Instrumentalśrutaśroṇyā śrutaśroṇībhyām śrutaśroṇībhiḥ
Dativeśrutaśroṇyai śrutaśroṇībhyām śrutaśroṇībhyaḥ
Ablativeśrutaśroṇyāḥ śrutaśroṇībhyām śrutaśroṇībhyaḥ
Genitiveśrutaśroṇyāḥ śrutaśroṇyoḥ śrutaśroṇīnām
Locativeśrutaśroṇyām śrutaśroṇyoḥ śrutaśroṇīṣu

Compound śrutaśroṇi - śrutaśroṇī -

Adverb -śrutaśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria