Declension table of ?śrutaśīlavat

Deva

NeuterSingularDualPlural
Nominativeśrutaśīlavat śrutaśīlavantī śrutaśīlavatī śrutaśīlavanti
Vocativeśrutaśīlavat śrutaśīlavantī śrutaśīlavatī śrutaśīlavanti
Accusativeśrutaśīlavat śrutaśīlavantī śrutaśīlavatī śrutaśīlavanti
Instrumentalśrutaśīlavatā śrutaśīlavadbhyām śrutaśīlavadbhiḥ
Dativeśrutaśīlavate śrutaśīlavadbhyām śrutaśīlavadbhyaḥ
Ablativeśrutaśīlavataḥ śrutaśīlavadbhyām śrutaśīlavadbhyaḥ
Genitiveśrutaśīlavataḥ śrutaśīlavatoḥ śrutaśīlavatām
Locativeśrutaśīlavati śrutaśīlavatoḥ śrutaśīlavatsu

Adverb -śrutaśīlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria