Declension table of ?śrutaśīlasampanna

Deva

MasculineSingularDualPlural
Nominativeśrutaśīlasampannaḥ śrutaśīlasampannau śrutaśīlasampannāḥ
Vocativeśrutaśīlasampanna śrutaśīlasampannau śrutaśīlasampannāḥ
Accusativeśrutaśīlasampannam śrutaśīlasampannau śrutaśīlasampannān
Instrumentalśrutaśīlasampannena śrutaśīlasampannābhyām śrutaśīlasampannaiḥ śrutaśīlasampannebhiḥ
Dativeśrutaśīlasampannāya śrutaśīlasampannābhyām śrutaśīlasampannebhyaḥ
Ablativeśrutaśīlasampannāt śrutaśīlasampannābhyām śrutaśīlasampannebhyaḥ
Genitiveśrutaśīlasampannasya śrutaśīlasampannayoḥ śrutaśīlasampannānām
Locativeśrutaśīlasampanne śrutaśīlasampannayoḥ śrutaśīlasampanneṣu

Compound śrutaśīlasampanna -

Adverb -śrutaśīlasampannam -śrutaśīlasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria