Declension table of ?śrutaśabdārthasamuccaya

Deva

MasculineSingularDualPlural
Nominativeśrutaśabdārthasamuccayaḥ śrutaśabdārthasamuccayau śrutaśabdārthasamuccayāḥ
Vocativeśrutaśabdārthasamuccaya śrutaśabdārthasamuccayau śrutaśabdārthasamuccayāḥ
Accusativeśrutaśabdārthasamuccayam śrutaśabdārthasamuccayau śrutaśabdārthasamuccayān
Instrumentalśrutaśabdārthasamuccayena śrutaśabdārthasamuccayābhyām śrutaśabdārthasamuccayaiḥ śrutaśabdārthasamuccayebhiḥ
Dativeśrutaśabdārthasamuccayāya śrutaśabdārthasamuccayābhyām śrutaśabdārthasamuccayebhyaḥ
Ablativeśrutaśabdārthasamuccayāt śrutaśabdārthasamuccayābhyām śrutaśabdārthasamuccayebhyaḥ
Genitiveśrutaśabdārthasamuccayasya śrutaśabdārthasamuccayayoḥ śrutaśabdārthasamuccayānām
Locativeśrutaśabdārthasamuccaye śrutaśabdārthasamuccayayoḥ śrutaśabdārthasamuccayeṣu

Compound śrutaśabdārthasamuccaya -

Adverb -śrutaśabdārthasamuccayam -śrutaśabdārthasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria