Declension table of ?śrutayuktā

Deva

FeminineSingularDualPlural
Nominativeśrutayuktā śrutayukte śrutayuktāḥ
Vocativeśrutayukte śrutayukte śrutayuktāḥ
Accusativeśrutayuktām śrutayukte śrutayuktāḥ
Instrumentalśrutayuktayā śrutayuktābhyām śrutayuktābhiḥ
Dativeśrutayuktāyai śrutayuktābhyām śrutayuktābhyaḥ
Ablativeśrutayuktāyāḥ śrutayuktābhyām śrutayuktābhyaḥ
Genitiveśrutayuktāyāḥ śrutayuktayoḥ śrutayuktānām
Locativeśrutayuktāyām śrutayuktayoḥ śrutayuktāsu

Adverb -śrutayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria