Declension table of śrutayukta

Deva

MasculineSingularDualPlural
Nominativeśrutayuktaḥ śrutayuktau śrutayuktāḥ
Vocativeśrutayukta śrutayuktau śrutayuktāḥ
Accusativeśrutayuktam śrutayuktau śrutayuktān
Instrumentalśrutayuktena śrutayuktābhyām śrutayuktaiḥ
Dativeśrutayuktāya śrutayuktābhyām śrutayuktebhyaḥ
Ablativeśrutayuktāt śrutayuktābhyām śrutayuktebhyaḥ
Genitiveśrutayuktasya śrutayuktayoḥ śrutayuktānām
Locativeśrutayukte śrutayuktayoḥ śrutayukteṣu

Compound śrutayukta -

Adverb -śrutayuktam -śrutayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria