Declension table of ?śrutavismṛta

Deva

NeuterSingularDualPlural
Nominativeśrutavismṛtam śrutavismṛte śrutavismṛtāni
Vocativeśrutavismṛta śrutavismṛte śrutavismṛtāni
Accusativeśrutavismṛtam śrutavismṛte śrutavismṛtāni
Instrumentalśrutavismṛtena śrutavismṛtābhyām śrutavismṛtaiḥ
Dativeśrutavismṛtāya śrutavismṛtābhyām śrutavismṛtebhyaḥ
Ablativeśrutavismṛtāt śrutavismṛtābhyām śrutavismṛtebhyaḥ
Genitiveśrutavismṛtasya śrutavismṛtayoḥ śrutavismṛtānām
Locativeśrutavismṛte śrutavismṛtayoḥ śrutavismṛteṣu

Compound śrutavismṛta -

Adverb -śrutavismṛtam -śrutavismṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria