Declension table of ?śrutavismṛta

Deva

MasculineSingularDualPlural
Nominativeśrutavismṛtaḥ śrutavismṛtau śrutavismṛtāḥ
Vocativeśrutavismṛta śrutavismṛtau śrutavismṛtāḥ
Accusativeśrutavismṛtam śrutavismṛtau śrutavismṛtān
Instrumentalśrutavismṛtena śrutavismṛtābhyām śrutavismṛtaiḥ śrutavismṛtebhiḥ
Dativeśrutavismṛtāya śrutavismṛtābhyām śrutavismṛtebhyaḥ
Ablativeśrutavismṛtāt śrutavismṛtābhyām śrutavismṛtebhyaḥ
Genitiveśrutavismṛtasya śrutavismṛtayoḥ śrutavismṛtānām
Locativeśrutavismṛte śrutavismṛtayoḥ śrutavismṛteṣu

Compound śrutavismṛta -

Adverb -śrutavismṛtam -śrutavismṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria