Declension table of ?śrutavarman

Deva

MasculineSingularDualPlural
Nominativeśrutavarmā śrutavarmāṇau śrutavarmāṇaḥ
Vocativeśrutavarman śrutavarmāṇau śrutavarmāṇaḥ
Accusativeśrutavarmāṇam śrutavarmāṇau śrutavarmaṇaḥ
Instrumentalśrutavarmaṇā śrutavarmabhyām śrutavarmabhiḥ
Dativeśrutavarmaṇe śrutavarmabhyām śrutavarmabhyaḥ
Ablativeśrutavarmaṇaḥ śrutavarmabhyām śrutavarmabhyaḥ
Genitiveśrutavarmaṇaḥ śrutavarmaṇoḥ śrutavarmaṇām
Locativeśrutavarmaṇi śrutavarmaṇoḥ śrutavarmasu

Compound śrutavarma -

Adverb -śrutavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria