Declension table of ?śrutavadana

Deva

NeuterSingularDualPlural
Nominativeśrutavadanam śrutavadane śrutavadanāni
Vocativeśrutavadana śrutavadane śrutavadanāni
Accusativeśrutavadanam śrutavadane śrutavadanāni
Instrumentalśrutavadanena śrutavadanābhyām śrutavadanaiḥ
Dativeśrutavadanāya śrutavadanābhyām śrutavadanebhyaḥ
Ablativeśrutavadanāt śrutavadanābhyām śrutavadanebhyaḥ
Genitiveśrutavadanasya śrutavadanayoḥ śrutavadanānām
Locativeśrutavadane śrutavadanayoḥ śrutavadaneṣu

Compound śrutavadana -

Adverb -śrutavadanam -śrutavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria