Declension table of ?śrutavadana

Deva

MasculineSingularDualPlural
Nominativeśrutavadanaḥ śrutavadanau śrutavadanāḥ
Vocativeśrutavadana śrutavadanau śrutavadanāḥ
Accusativeśrutavadanam śrutavadanau śrutavadanān
Instrumentalśrutavadanena śrutavadanābhyām śrutavadanaiḥ śrutavadanebhiḥ
Dativeśrutavadanāya śrutavadanābhyām śrutavadanebhyaḥ
Ablativeśrutavadanāt śrutavadanābhyām śrutavadanebhyaḥ
Genitiveśrutavadanasya śrutavadanayoḥ śrutavadanānām
Locativeśrutavadane śrutavadanayoḥ śrutavadaneṣu

Compound śrutavadana -

Adverb -śrutavadanam -śrutavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria