Declension table of ?śrutavṛttopapanna

Deva

NeuterSingularDualPlural
Nominativeśrutavṛttopapannam śrutavṛttopapanne śrutavṛttopapannāni
Vocativeśrutavṛttopapanna śrutavṛttopapanne śrutavṛttopapannāni
Accusativeśrutavṛttopapannam śrutavṛttopapanne śrutavṛttopapannāni
Instrumentalśrutavṛttopapannena śrutavṛttopapannābhyām śrutavṛttopapannaiḥ
Dativeśrutavṛttopapannāya śrutavṛttopapannābhyām śrutavṛttopapannebhyaḥ
Ablativeśrutavṛttopapannāt śrutavṛttopapannābhyām śrutavṛttopapannebhyaḥ
Genitiveśrutavṛttopapannasya śrutavṛttopapannayoḥ śrutavṛttopapannānām
Locativeśrutavṛttopapanne śrutavṛttopapannayoḥ śrutavṛttopapanneṣu

Compound śrutavṛttopapanna -

Adverb -śrutavṛttopapannam -śrutavṛttopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria