Declension table of ?śrutavṛttopapanna

Deva

MasculineSingularDualPlural
Nominativeśrutavṛttopapannaḥ śrutavṛttopapannau śrutavṛttopapannāḥ
Vocativeśrutavṛttopapanna śrutavṛttopapannau śrutavṛttopapannāḥ
Accusativeśrutavṛttopapannam śrutavṛttopapannau śrutavṛttopapannān
Instrumentalśrutavṛttopapannena śrutavṛttopapannābhyām śrutavṛttopapannaiḥ śrutavṛttopapannebhiḥ
Dativeśrutavṛttopapannāya śrutavṛttopapannābhyām śrutavṛttopapannebhyaḥ
Ablativeśrutavṛttopapannāt śrutavṛttopapannābhyām śrutavṛttopapannebhyaḥ
Genitiveśrutavṛttopapannasya śrutavṛttopapannayoḥ śrutavṛttopapannānām
Locativeśrutavṛttopapanne śrutavṛttopapannayoḥ śrutavṛttopapanneṣu

Compound śrutavṛttopapanna -

Adverb -śrutavṛttopapannam -śrutavṛttopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria