Declension table of ?śrutavṛtta

Deva

NeuterSingularDualPlural
Nominativeśrutavṛttam śrutavṛtte śrutavṛttāni
Vocativeśrutavṛtta śrutavṛtte śrutavṛttāni
Accusativeśrutavṛttam śrutavṛtte śrutavṛttāni
Instrumentalśrutavṛttena śrutavṛttābhyām śrutavṛttaiḥ
Dativeśrutavṛttāya śrutavṛttābhyām śrutavṛttebhyaḥ
Ablativeśrutavṛttāt śrutavṛttābhyām śrutavṛttebhyaḥ
Genitiveśrutavṛttasya śrutavṛttayoḥ śrutavṛttānām
Locativeśrutavṛtte śrutavṛttayoḥ śrutavṛtteṣu

Compound śrutavṛtta -

Adverb -śrutavṛttam -śrutavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria