Declension table of ?śrutavṛddha

Deva

MasculineSingularDualPlural
Nominativeśrutavṛddhaḥ śrutavṛddhau śrutavṛddhāḥ
Vocativeśrutavṛddha śrutavṛddhau śrutavṛddhāḥ
Accusativeśrutavṛddham śrutavṛddhau śrutavṛddhān
Instrumentalśrutavṛddhena śrutavṛddhābhyām śrutavṛddhaiḥ śrutavṛddhebhiḥ
Dativeśrutavṛddhāya śrutavṛddhābhyām śrutavṛddhebhyaḥ
Ablativeśrutavṛddhāt śrutavṛddhābhyām śrutavṛddhebhyaḥ
Genitiveśrutavṛddhasya śrutavṛddhayoḥ śrutavṛddhānām
Locativeśrutavṛddhe śrutavṛddhayoḥ śrutavṛddheṣu

Compound śrutavṛddha -

Adverb -śrutavṛddham -śrutavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria