Declension table of ?śrutatva

Deva

NeuterSingularDualPlural
Nominativeśrutatvam śrutatve śrutatvāni
Vocativeśrutatva śrutatve śrutatvāni
Accusativeśrutatvam śrutatve śrutatvāni
Instrumentalśrutatvena śrutatvābhyām śrutatvaiḥ
Dativeśrutatvāya śrutatvābhyām śrutatvebhyaḥ
Ablativeśrutatvāt śrutatvābhyām śrutatvebhyaḥ
Genitiveśrutatvasya śrutatvayoḥ śrutatvānām
Locativeśrutatve śrutatvayoḥ śrutatveṣu

Compound śrutatva -

Adverb -śrutatvam -śrutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria