Declension table of ?śrutasenā

Deva

FeminineSingularDualPlural
Nominativeśrutasenā śrutasene śrutasenāḥ
Vocativeśrutasene śrutasene śrutasenāḥ
Accusativeśrutasenām śrutasene śrutasenāḥ
Instrumentalśrutasenayā śrutasenābhyām śrutasenābhiḥ
Dativeśrutasenāyai śrutasenābhyām śrutasenābhyaḥ
Ablativeśrutasenāyāḥ śrutasenābhyām śrutasenābhyaḥ
Genitiveśrutasenāyāḥ śrutasenayoḥ śrutasenānām
Locativeśrutasenāyām śrutasenayoḥ śrutasenāsu

Adverb -śrutasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria