Declension table of ?śrutasad

Deva

MasculineSingularDualPlural
Nominativeśrutasat śrutasadau śrutasadaḥ
Vocativeśrutasat śrutasadau śrutasadaḥ
Accusativeśrutasadam śrutasadau śrutasadaḥ
Instrumentalśrutasadā śrutasadbhyām śrutasadbhiḥ
Dativeśrutasade śrutasadbhyām śrutasadbhyaḥ
Ablativeśrutasadaḥ śrutasadbhyām śrutasadbhyaḥ
Genitiveśrutasadaḥ śrutasadoḥ śrutasadām
Locativeśrutasadi śrutasadoḥ śrutasatsu

Compound śrutasat -

Adverb -śrutasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria