Declension table of ?śrutarvanā

Deva

FeminineSingularDualPlural
Nominativeśrutarvanā śrutarvane śrutarvanāḥ
Vocativeśrutarvane śrutarvane śrutarvanāḥ
Accusativeśrutarvanām śrutarvane śrutarvanāḥ
Instrumentalśrutarvanayā śrutarvanābhyām śrutarvanābhiḥ
Dativeśrutarvanāyai śrutarvanābhyām śrutarvanābhyaḥ
Ablativeśrutarvanāyāḥ śrutarvanābhyām śrutarvanābhyaḥ
Genitiveśrutarvanāyāḥ śrutarvanayoḥ śrutarvanānām
Locativeśrutarvanāyām śrutarvanayoḥ śrutarvanāsu

Adverb -śrutarvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria