Declension table of ?śrutarvan

Deva

NeuterSingularDualPlural
Nominativeśrutarva śrutarvṇī śrutarvaṇī śrutarvāṇi
Vocativeśrutarvan śrutarva śrutarvṇī śrutarvaṇī śrutarvāṇi
Accusativeśrutarva śrutarvṇī śrutarvaṇī śrutarvāṇi
Instrumentalśrutarvaṇā śrutarvabhyām śrutarvabhiḥ
Dativeśrutarvaṇe śrutarvabhyām śrutarvabhyaḥ
Ablativeśrutarvaṇaḥ śrutarvabhyām śrutarvabhyaḥ
Genitiveśrutarvaṇaḥ śrutarvaṇoḥ śrutarvaṇām
Locativeśrutarvaṇi śrutarvaṇoḥ śrutarvasu

Compound śrutarva -

Adverb -śrutarva -śrutarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria