Declension table of ?śrutarvan

Deva

MasculineSingularDualPlural
Nominativeśrutarvā śrutarvāṇau śrutarvāṇaḥ
Vocativeśrutarvan śrutarvāṇau śrutarvāṇaḥ
Accusativeśrutarvāṇam śrutarvāṇau śrutarvaṇaḥ
Instrumentalśrutarvaṇā śrutarvabhyām śrutarvabhiḥ
Dativeśrutarvaṇe śrutarvabhyām śrutarvabhyaḥ
Ablativeśrutarvaṇaḥ śrutarvabhyām śrutarvabhyaḥ
Genitiveśrutarvaṇaḥ śrutarvaṇoḥ śrutarvaṇām
Locativeśrutarvaṇi śrutarvaṇoḥ śrutarvasu

Compound śrutarva -

Adverb -śrutarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria