Declension table of ?śrutaratha

Deva

MasculineSingularDualPlural
Nominativeśrutarathaḥ śrutarathau śrutarathāḥ
Vocativeśrutaratha śrutarathau śrutarathāḥ
Accusativeśrutaratham śrutarathau śrutarathān
Instrumentalśrutarathena śrutarathābhyām śrutarathaiḥ śrutarathebhiḥ
Dativeśrutarathāya śrutarathābhyām śrutarathebhyaḥ
Ablativeśrutarathāt śrutarathābhyām śrutarathebhyaḥ
Genitiveśrutarathasya śrutarathayoḥ śrutarathānām
Locativeśrutarathe śrutarathayoḥ śrutaratheṣu

Compound śrutaratha -

Adverb -śrutaratham -śrutarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria