Declension table of ?śrutarṣi_ā

Deva

FeminineSingularDualPlural
Nominativeśrutarṣi_ā śrutarṣi_e śrutarṣi_āḥ
Vocativeśrutarṣi_e śrutarṣi_e śrutarṣi_āḥ
Accusativeśrutarṣi_ām śrutarṣi_e śrutarṣi_āḥ
Instrumentalśrutarṣi_ayā śrutarṣi_ābhyām śrutarṣi_ābhiḥ
Dativeśrutarṣi_āyai śrutarṣi_ābhyām śrutarṣi_ābhyaḥ
Ablativeśrutarṣi_āyāḥ śrutarṣi_ābhyām śrutarṣi_ābhyaḥ
Genitiveśrutarṣi_āyāḥ śrutarṣi_ayoḥ śrutarṣi_ānām
Locativeśrutarṣi_āyām śrutarṣi_ayoḥ śrutarṣi_āsu

Adverb -śrutarṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria