Declension table of ?śrutarṣi

Deva

MasculineSingularDualPlural
Nominativeśrutarṣiḥ śrutarṣī śrutarṣayaḥ
Vocativeśrutarṣe śrutarṣī śrutarṣayaḥ
Accusativeśrutarṣim śrutarṣī śrutarṣīn
Instrumentalśrutarṣiṇā śrutarṣibhyām śrutarṣibhiḥ
Dativeśrutarṣaye śrutarṣibhyām śrutarṣibhyaḥ
Ablativeśrutarṣeḥ śrutarṣibhyām śrutarṣibhyaḥ
Genitiveśrutarṣeḥ śrutarṣyoḥ śrutarṣīṇām
Locativeśrutarṣau śrutarṣyoḥ śrutarṣiṣu

Compound śrutarṣi -

Adverb -śrutarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria