Declension table of ?śrutaprakāśikātātparyadīpikā

Deva

FeminineSingularDualPlural
Nominativeśrutaprakāśikātātparyadīpikā śrutaprakāśikātātparyadīpike śrutaprakāśikātātparyadīpikāḥ
Vocativeśrutaprakāśikātātparyadīpike śrutaprakāśikātātparyadīpike śrutaprakāśikātātparyadīpikāḥ
Accusativeśrutaprakāśikātātparyadīpikām śrutaprakāśikātātparyadīpike śrutaprakāśikātātparyadīpikāḥ
Instrumentalśrutaprakāśikātātparyadīpikayā śrutaprakāśikātātparyadīpikābhyām śrutaprakāśikātātparyadīpikābhiḥ
Dativeśrutaprakāśikātātparyadīpikāyai śrutaprakāśikātātparyadīpikābhyām śrutaprakāśikātātparyadīpikābhyaḥ
Ablativeśrutaprakāśikātātparyadīpikāyāḥ śrutaprakāśikātātparyadīpikābhyām śrutaprakāśikātātparyadīpikābhyaḥ
Genitiveśrutaprakāśikātātparyadīpikāyāḥ śrutaprakāśikātātparyadīpikayoḥ śrutaprakāśikātātparyadīpikānām
Locativeśrutaprakāśikātātparyadīpikāyām śrutaprakāśikātātparyadīpikayoḥ śrutaprakāśikātātparyadīpikāsu

Adverb -śrutaprakāśikātātparyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria