Declension table of ?śrutaprakāśikākhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśrutaprakāśikākhaṇḍanam śrutaprakāśikākhaṇḍane śrutaprakāśikākhaṇḍanāni
Vocativeśrutaprakāśikākhaṇḍana śrutaprakāśikākhaṇḍane śrutaprakāśikākhaṇḍanāni
Accusativeśrutaprakāśikākhaṇḍanam śrutaprakāśikākhaṇḍane śrutaprakāśikākhaṇḍanāni
Instrumentalśrutaprakāśikākhaṇḍanena śrutaprakāśikākhaṇḍanābhyām śrutaprakāśikākhaṇḍanaiḥ
Dativeśrutaprakāśikākhaṇḍanāya śrutaprakāśikākhaṇḍanābhyām śrutaprakāśikākhaṇḍanebhyaḥ
Ablativeśrutaprakāśikākhaṇḍanāt śrutaprakāśikākhaṇḍanābhyām śrutaprakāśikākhaṇḍanebhyaḥ
Genitiveśrutaprakāśikākhaṇḍanasya śrutaprakāśikākhaṇḍanayoḥ śrutaprakāśikākhaṇḍanānām
Locativeśrutaprakāśikākhaṇḍane śrutaprakāśikākhaṇḍanayoḥ śrutaprakāśikākhaṇḍaneṣu

Compound śrutaprakāśikākhaṇḍana -

Adverb -śrutaprakāśikākhaṇḍanam -śrutaprakāśikākhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria