Declension table of ?śrutaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśrutaprakāśikā śrutaprakāśike śrutaprakāśikāḥ
Vocativeśrutaprakāśike śrutaprakāśike śrutaprakāśikāḥ
Accusativeśrutaprakāśikām śrutaprakāśike śrutaprakāśikāḥ
Instrumentalśrutaprakāśikayā śrutaprakāśikābhyām śrutaprakāśikābhiḥ
Dativeśrutaprakāśikāyai śrutaprakāśikābhyām śrutaprakāśikābhyaḥ
Ablativeśrutaprakāśikāyāḥ śrutaprakāśikābhyām śrutaprakāśikābhyaḥ
Genitiveśrutaprakāśikāyāḥ śrutaprakāśikayoḥ śrutaprakāśikānām
Locativeśrutaprakāśikāyām śrutaprakāśikayoḥ śrutaprakāśikāsu

Adverb -śrutaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria