Declension table of ?śrutaprakāśā

Deva

FeminineSingularDualPlural
Nominativeśrutaprakāśā śrutaprakāśe śrutaprakāśāḥ
Vocativeśrutaprakāśe śrutaprakāśe śrutaprakāśāḥ
Accusativeśrutaprakāśām śrutaprakāśe śrutaprakāśāḥ
Instrumentalśrutaprakāśayā śrutaprakāśābhyām śrutaprakāśābhiḥ
Dativeśrutaprakāśāyai śrutaprakāśābhyām śrutaprakāśābhyaḥ
Ablativeśrutaprakāśāyāḥ śrutaprakāśābhyām śrutaprakāśābhyaḥ
Genitiveśrutaprakāśāyāḥ śrutaprakāśayoḥ śrutaprakāśānām
Locativeśrutaprakāśāyām śrutaprakāśayoḥ śrutaprakāśāsu

Adverb -śrutaprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria