Declension table of ?śrutapāragā

Deva

FeminineSingularDualPlural
Nominativeśrutapāragā śrutapārage śrutapāragāḥ
Vocativeśrutapārage śrutapārage śrutapāragāḥ
Accusativeśrutapāragām śrutapārage śrutapāragāḥ
Instrumentalśrutapāragayā śrutapāragābhyām śrutapāragābhiḥ
Dativeśrutapāragāyai śrutapāragābhyām śrutapāragābhyaḥ
Ablativeśrutapāragāyāḥ śrutapāragābhyām śrutapāragābhyaḥ
Genitiveśrutapāragāyāḥ śrutapāragayoḥ śrutapāragāṇām
Locativeśrutapāragāyām śrutapāragayoḥ śrutapāragāsu

Adverb -śrutapāragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria