Declension table of ?śrutapāraga

Deva

MasculineSingularDualPlural
Nominativeśrutapāragaḥ śrutapāragau śrutapāragāḥ
Vocativeśrutapāraga śrutapāragau śrutapāragāḥ
Accusativeśrutapāragam śrutapāragau śrutapāragān
Instrumentalśrutapārageṇa śrutapāragābhyām śrutapāragaiḥ śrutapāragebhiḥ
Dativeśrutapāragāya śrutapāragābhyām śrutapāragebhyaḥ
Ablativeśrutapāragāt śrutapāragābhyām śrutapāragebhyaḥ
Genitiveśrutapāragasya śrutapāragayoḥ śrutapāragāṇām
Locativeśrutapārage śrutapāragayoḥ śrutapārageṣu

Compound śrutapāraga -

Adverb -śrutapāragam -śrutapāragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria