Declension table of ?śrutapāradṛśvanā

Deva

FeminineSingularDualPlural
Nominativeśrutapāradṛśvanā śrutapāradṛśvane śrutapāradṛśvanāḥ
Vocativeśrutapāradṛśvane śrutapāradṛśvane śrutapāradṛśvanāḥ
Accusativeśrutapāradṛśvanām śrutapāradṛśvane śrutapāradṛśvanāḥ
Instrumentalśrutapāradṛśvanayā śrutapāradṛśvanābhyām śrutapāradṛśvanābhiḥ
Dativeśrutapāradṛśvanāyai śrutapāradṛśvanābhyām śrutapāradṛśvanābhyaḥ
Ablativeśrutapāradṛśvanāyāḥ śrutapāradṛśvanābhyām śrutapāradṛśvanābhyaḥ
Genitiveśrutapāradṛśvanāyāḥ śrutapāradṛśvanayoḥ śrutapāradṛśvanānām
Locativeśrutapāradṛśvanāyām śrutapāradṛśvanayoḥ śrutapāradṛśvanāsu

Adverb -śrutapāradṛśvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria