Declension table of ?śrutanigaditva

Deva

NeuterSingularDualPlural
Nominativeśrutanigaditvam śrutanigaditve śrutanigaditvāni
Vocativeśrutanigaditva śrutanigaditve śrutanigaditvāni
Accusativeśrutanigaditvam śrutanigaditve śrutanigaditvāni
Instrumentalśrutanigaditvena śrutanigaditvābhyām śrutanigaditvaiḥ
Dativeśrutanigaditvāya śrutanigaditvābhyām śrutanigaditvebhyaḥ
Ablativeśrutanigaditvāt śrutanigaditvābhyām śrutanigaditvebhyaḥ
Genitiveśrutanigaditvasya śrutanigaditvayoḥ śrutanigaditvānām
Locativeśrutanigaditve śrutanigaditvayoḥ śrutanigaditveṣu

Compound śrutanigaditva -

Adverb -śrutanigaditvam -śrutanigaditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria