Declension table of ?śrutaniṣkraya

Deva

MasculineSingularDualPlural
Nominativeśrutaniṣkrayaḥ śrutaniṣkrayau śrutaniṣkrayāḥ
Vocativeśrutaniṣkraya śrutaniṣkrayau śrutaniṣkrayāḥ
Accusativeśrutaniṣkrayam śrutaniṣkrayau śrutaniṣkrayān
Instrumentalśrutaniṣkrayeṇa śrutaniṣkrayābhyām śrutaniṣkrayaiḥ śrutaniṣkrayebhiḥ
Dativeśrutaniṣkrayāya śrutaniṣkrayābhyām śrutaniṣkrayebhyaḥ
Ablativeśrutaniṣkrayāt śrutaniṣkrayābhyām śrutaniṣkrayebhyaḥ
Genitiveśrutaniṣkrayasya śrutaniṣkrayayoḥ śrutaniṣkrayāṇām
Locativeśrutaniṣkraye śrutaniṣkrayayoḥ śrutaniṣkrayeṣu

Compound śrutaniṣkraya -

Adverb -śrutaniṣkrayam -śrutaniṣkrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria