Declension table of ?śrutamayī

Deva

FeminineSingularDualPlural
Nominativeśrutamayī śrutamayyau śrutamayyaḥ
Vocativeśrutamayi śrutamayyau śrutamayyaḥ
Accusativeśrutamayīm śrutamayyau śrutamayīḥ
Instrumentalśrutamayyā śrutamayībhyām śrutamayībhiḥ
Dativeśrutamayyai śrutamayībhyām śrutamayībhyaḥ
Ablativeśrutamayyāḥ śrutamayībhyām śrutamayībhyaḥ
Genitiveśrutamayyāḥ śrutamayyoḥ śrutamayīnām
Locativeśrutamayyām śrutamayyoḥ śrutamayīṣu

Compound śrutamayi - śrutamayī -

Adverb -śrutamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria