Declension table of ?śrutakakṣa

Deva

MasculineSingularDualPlural
Nominativeśrutakakṣaḥ śrutakakṣau śrutakakṣāḥ
Vocativeśrutakakṣa śrutakakṣau śrutakakṣāḥ
Accusativeśrutakakṣam śrutakakṣau śrutakakṣān
Instrumentalśrutakakṣeṇa śrutakakṣābhyām śrutakakṣaiḥ śrutakakṣebhiḥ
Dativeśrutakakṣāya śrutakakṣābhyām śrutakakṣebhyaḥ
Ablativeśrutakakṣāt śrutakakṣābhyām śrutakakṣebhyaḥ
Genitiveśrutakakṣasya śrutakakṣayoḥ śrutakakṣāṇām
Locativeśrutakakṣe śrutakakṣayoḥ śrutakakṣeṣu

Compound śrutakakṣa -

Adverb -śrutakakṣam -śrutakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria