Declension table of ?śrutakāma

Deva

NeuterSingularDualPlural
Nominativeśrutakāmam śrutakāme śrutakāmāni
Vocativeśrutakāma śrutakāme śrutakāmāni
Accusativeśrutakāmam śrutakāme śrutakāmāni
Instrumentalśrutakāmena śrutakāmābhyām śrutakāmaiḥ
Dativeśrutakāmāya śrutakāmābhyām śrutakāmebhyaḥ
Ablativeśrutakāmāt śrutakāmābhyām śrutakāmebhyaḥ
Genitiveśrutakāmasya śrutakāmayoḥ śrutakāmānām
Locativeśrutakāme śrutakāmayoḥ śrutakāmeṣu

Compound śrutakāma -

Adverb -śrutakāmam -śrutakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria