Declension table of ?śrutadharman

Deva

MasculineSingularDualPlural
Nominativeśrutadharmā śrutadharmāṇau śrutadharmāṇaḥ
Vocativeśrutadharman śrutadharmāṇau śrutadharmāṇaḥ
Accusativeśrutadharmāṇam śrutadharmāṇau śrutadharmaṇaḥ
Instrumentalśrutadharmaṇā śrutadharmabhyām śrutadharmabhiḥ
Dativeśrutadharmaṇe śrutadharmabhyām śrutadharmabhyaḥ
Ablativeśrutadharmaṇaḥ śrutadharmabhyām śrutadharmabhyaḥ
Genitiveśrutadharmaṇaḥ śrutadharmaṇoḥ śrutadharmaṇām
Locativeśrutadharmaṇi śrutadharmaṇoḥ śrutadharmasu

Compound śrutadharma -

Adverb -śrutadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria