Declension table of ?śrutadharā

Deva

FeminineSingularDualPlural
Nominativeśrutadharā śrutadhare śrutadharāḥ
Vocativeśrutadhare śrutadhare śrutadharāḥ
Accusativeśrutadharām śrutadhare śrutadharāḥ
Instrumentalśrutadharayā śrutadharābhyām śrutadharābhiḥ
Dativeśrutadharāyai śrutadharābhyām śrutadharābhyaḥ
Ablativeśrutadharāyāḥ śrutadharābhyām śrutadharābhyaḥ
Genitiveśrutadharāyāḥ śrutadharayoḥ śrutadharāṇām
Locativeśrutadharāyām śrutadharayoḥ śrutadharāsu

Adverb -śrutadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria