Declension table of ?śrutadhāraṇā

Deva

FeminineSingularDualPlural
Nominativeśrutadhāraṇā śrutadhāraṇe śrutadhāraṇāḥ
Vocativeśrutadhāraṇe śrutadhāraṇe śrutadhāraṇāḥ
Accusativeśrutadhāraṇām śrutadhāraṇe śrutadhāraṇāḥ
Instrumentalśrutadhāraṇayā śrutadhāraṇābhyām śrutadhāraṇābhiḥ
Dativeśrutadhāraṇāyai śrutadhāraṇābhyām śrutadhāraṇābhyaḥ
Ablativeśrutadhāraṇāyāḥ śrutadhāraṇābhyām śrutadhāraṇābhyaḥ
Genitiveśrutadhāraṇāyāḥ śrutadhāraṇayoḥ śrutadhāraṇānām
Locativeśrutadhāraṇāyām śrutadhāraṇayoḥ śrutadhāraṇāsu

Adverb -śrutadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria