Declension table of ?śrutabhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśrutabhāvaprakāśikā śrutabhāvaprakāśike śrutabhāvaprakāśikāḥ
Vocativeśrutabhāvaprakāśike śrutabhāvaprakāśike śrutabhāvaprakāśikāḥ
Accusativeśrutabhāvaprakāśikām śrutabhāvaprakāśike śrutabhāvaprakāśikāḥ
Instrumentalśrutabhāvaprakāśikayā śrutabhāvaprakāśikābhyām śrutabhāvaprakāśikābhiḥ
Dativeśrutabhāvaprakāśikāyai śrutabhāvaprakāśikābhyām śrutabhāvaprakāśikābhyaḥ
Ablativeśrutabhāvaprakāśikāyāḥ śrutabhāvaprakāśikābhyām śrutabhāvaprakāśikābhyaḥ
Genitiveśrutabhāvaprakāśikāyāḥ śrutabhāvaprakāśikayoḥ śrutabhāvaprakāśikānām
Locativeśrutabhāvaprakāśikāyām śrutabhāvaprakāśikayoḥ śrutabhāvaprakāśikāsu

Adverb -śrutabhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria