Declension table of ?śrutabhṛtā

Deva

FeminineSingularDualPlural
Nominativeśrutabhṛtā śrutabhṛte śrutabhṛtāḥ
Vocativeśrutabhṛte śrutabhṛte śrutabhṛtāḥ
Accusativeśrutabhṛtām śrutabhṛte śrutabhṛtāḥ
Instrumentalśrutabhṛtayā śrutabhṛtābhyām śrutabhṛtābhiḥ
Dativeśrutabhṛtāyai śrutabhṛtābhyām śrutabhṛtābhyaḥ
Ablativeśrutabhṛtāyāḥ śrutabhṛtābhyām śrutabhṛtābhyaḥ
Genitiveśrutabhṛtāyāḥ śrutabhṛtayoḥ śrutabhṛtānām
Locativeśrutabhṛtāyām śrutabhṛtayoḥ śrutabhṛtāsu

Adverb -śrutabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria