Declension table of ?śrutabandhu

Deva

MasculineSingularDualPlural
Nominativeśrutabandhuḥ śrutabandhū śrutabandhavaḥ
Vocativeśrutabandho śrutabandhū śrutabandhavaḥ
Accusativeśrutabandhum śrutabandhū śrutabandhūn
Instrumentalśrutabandhunā śrutabandhubhyām śrutabandhubhiḥ
Dativeśrutabandhave śrutabandhubhyām śrutabandhubhyaḥ
Ablativeśrutabandhoḥ śrutabandhubhyām śrutabandhubhyaḥ
Genitiveśrutabandhoḥ śrutabandhvoḥ śrutabandhūnām
Locativeśrutabandhau śrutabandhvoḥ śrutabandhuṣu

Compound śrutabandhu -

Adverb -śrutabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria