Declension table of ?śrutāñjanaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśrutāñjanaṭīkā śrutāñjanaṭīke śrutāñjanaṭīkāḥ
Vocativeśrutāñjanaṭīke śrutāñjanaṭīke śrutāñjanaṭīkāḥ
Accusativeśrutāñjanaṭīkām śrutāñjanaṭīke śrutāñjanaṭīkāḥ
Instrumentalśrutāñjanaṭīkayā śrutāñjanaṭīkābhyām śrutāñjanaṭīkābhiḥ
Dativeśrutāñjanaṭīkāyai śrutāñjanaṭīkābhyām śrutāñjanaṭīkābhyaḥ
Ablativeśrutāñjanaṭīkāyāḥ śrutāñjanaṭīkābhyām śrutāñjanaṭīkābhyaḥ
Genitiveśrutāñjanaṭīkāyāḥ śrutāñjanaṭīkayoḥ śrutāñjanaṭīkānām
Locativeśrutāñjanaṭīkāyām śrutāñjanaṭīkayoḥ śrutāñjanaṭīkāsu

Adverb -śrutāñjanaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria