Declension table of ?śrutāyu

Deva

MasculineSingularDualPlural
Nominativeśrutāyuḥ śrutāyū śrutāyavaḥ
Vocativeśrutāyo śrutāyū śrutāyavaḥ
Accusativeśrutāyum śrutāyū śrutāyūn
Instrumentalśrutāyunā śrutāyubhyām śrutāyubhiḥ
Dativeśrutāyave śrutāyubhyām śrutāyubhyaḥ
Ablativeśrutāyoḥ śrutāyubhyām śrutāyubhyaḥ
Genitiveśrutāyoḥ śrutāyvoḥ śrutāyūnām
Locativeśrutāyau śrutāyvoḥ śrutāyuṣu

Compound śrutāyu -

Adverb -śrutāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria